B 370-11 Dhyānakalpa

Manuscript culture infobox

Filmed in: B 370/11
Title: Dhyānakalpa
Dimensions: 34.5 x 9.2 cm x 355 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1544
Remarks:

Reel No. B 370/11

Inventory No. 19372

Title Dhyānakalpa

Remarks

Author Śrīcakrarāja

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 34.5 x 9.2 cm

Binding Hole(s)

Folios 355

Lines per Page 7

Foliation figures in the middle right-hand margin on the verso

Scribe

Date of Copying NS 819

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1544

Manuscript Features

Excerpts

«Beginning»


❖ śrīgaṇeśāya namaḥ || ||

śrīgurubhyo namaḥ || ||

yasya bhṛṃgāvalī kaṃṭhe śrutidānāmbubhūṣite |

bhāti rudrākṣamāle ca savaḥ pāyād gaṇādhipa[ḥ] || ||

atha dhyānasaṃgraha || || gurudhyānaṃ ||

prātaḥ śirasi †śuklāje† dvinetraṃ dvibhujaṃ guruṃ ||

varābhayakaraṃ śāntaṃ smaret taṃ nāmapūrvvakaṃ || ||

kṛṣṇajināṅgavibhūṣitapadmāsanāya(!)

saumyānanīmūrttiviśālanetrā[ḥ] ||

kūṭāmathāni(!) dvijā varadābhayasya

nityaṃ namāmi guruṇāṃ mama mastakena || || (fol. 1r1-4)


«End»


dhyāyeyaṃ ratnapīṭhe śukakalapaṭhitaṃ śṛṇvatīṃ śyamagātrīṃ

nyastaikāghriṃ(!) saroje śaśisakaladharāṃ vallakīṃ vādayantīṃ |

kahlārāvarddhamālā(!) niyamivavilasachalikāṃ(!) raktavastrāṃ

mātaṃgīṃ śaṃkhapatrāṃ madhumadavivaśāṃ citrakodbhāsibhālāṃ || ||

śrīcakrarājo dvijapūṃgavya(!) yaṃ

purāṇataṃtrārthavicāradakṣaḥ |

anekadevānvayadhyānakalpaṃ

satāṃ vinodāya tanomi bhūmau || || (fol. 355r5-7)


«Colophon»

iti śrīdhyānakalpaṃ samāptaṃ || ||

jāte nandamṛgāṃkavāraṇamite nepālike hāyane

saptamyāṃ ravirevatī dhṛtiyute āṣāḍhakṛṣṇe śubhe |

nānātantrapurāṇavedavividhair udbhūtadhyānānvayaṃ

kalpaṃ vairadayāṃ(!) cakārasumatiḥ śrīcakrarājo dvijaḥ || || śubha[m] || || (fol. 355r7-355v2)

Microfilm Details

Reel No. B 370/11

Date of Filming 23-11-1972

Exposures 386

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 06-06-2013

Bibliography